Vachmi

What is Sandhi in Sanskrit?

When we speak, we make many kinds of small and subconscious changes to the way we speak. These small changes let us speak more quickly and smoothly. These kinds of sound changes occur in every language. They happen in Sanskrit as well. In Sanskrit, the rules of such changes are well documented and are strictly followed.
Sandhi is simply a joining of two adjacent words to form a new word.
E.g.,
विद्या + अर्थी = विद्यार्थी
वाक् + ईशः = वागीशः
सीता + अश्वम् = सीताश्वम्

In some cases, the new words are written separately as two words without joining them into one word, however there is a slight change in spelling.
Origin of सन्धि शब्द – सम् उपसर्ग + डुधाञ् (धा) धातु + ‘कि’ प्रत्यय (सम् + धा + कि)
Uses sutra “उपसर्गे धोः किः”.
There are 3 types of Sandhis in Sanskrit
Let us look at each of them in detail

अच् सन्धि / स्वर सन्धि (Vowel Sandhi)
When two vowels join together, it is called अच् सन्धि or स्वर सन्धि
This type of sandhi is further divided into the following eight categories

Type Explanation Rule Examples
दीर्घ सन्धि सूत्र – अकः सवर्णे दीर्घः, एङः पदान्तादति,

संस्कृत व्याख्या – अकः सवर्णेऽचि परे पूर्वपरयोः दीर्घ एकादेशः स्यात् ।
पदान्तात् एङः अति परे पूर्वरुपम् एकादशः स्यात् ।

If ह्रस्व or दीर्घ अ इ उ or ऋ is followed by ह्रस्व or दीर्घ अ, इ, उ or ऋ, both get replaced by a दीर्घ वर्ण
I - If अ or आ is followed by अ or आ, both get replaced by आ
अ/आ + अ/आ = आ
परम + अर्थः = परमार्थः
शरण + आगतम् = शरणागतम्
उत्तम + अङ्गम् = उत्तमाङ्गम्
हिम + आलयः = हिमालयः
विद्या + अर्थी = विद्यार्थी
न + अस्ति = नास्ति
च + अस्ति = चास्ति
देव + आलयः = देवालयः
शिक्षा + अर्थी = शिक्षार्थी
रत्न + आकरः = रत्नाकरः
ईश्वर + अधीनः = ईश्वराधीनः
II - if इ or ई is followed by इ or ई, both get replaced by ई
इ / ई + इ / ई = ई
मही + इन्द्रः = महीन्द्रः
कवि + इन्द्रः = कवीन्द्रः
गिरि + ईशः = गिरीशः
लक्ष्मी + ईश्वरः = लक्ष्मीश्वरः
कवि + ईशः = कवीशः
परि + ईक्षा = परीक्षा
प्रति + ईक्षा = प्रतीक्षा
सुधी + इन्द्र = सुधीन्द्रः
III - If उ or ऊ is followed by उ or ऊ, both get replaced by ऊ
उ/ऊ + उ/ऊ = ऊ
सु + उक्तम् = सूक्तम्
सिन्धु + ऊर्मिः = सिन्धूर्मिः
लघु + ऊर्मिः = लघुर्मिः
वधू + उक्तिः = वधूक्तिः
वधू + उरू = वधूरू:
वधू + उत्सवः = वधूत्सवः
भू + ऊर्ध्वम् = भूर्ध्वम्
भानु + उदयः = भानूदयः
लघु + उपदेशः = लघूपदेशः
साधू + उक्तिः = साधूक्तिः
IV - If ऋ is followed ऋ, both get replaced by ॠ
ऋ + ऋ = ॠ
पितृ + ऋणम् = पितॄणम् or पितृणम्
भ्रातृ + ऋद्धिः = भ्रातॄद्धिः or भ्रातृद्धिः
Type Explanation Rule Examples
गुण सन्धि सूत्र – अदेङ्गुणः, तपरस्तत्कालस्य, आद्गुणः

संस्कृत व्याख्या – अत् एङ् च गुणसंज्ञः स्यात्।
तः परो यस्मात् स च, तात्परश्च उच्चार्यमाणसमकालस्यैव संज्ञा स्यात्।
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात् ।

If अ or आ is followed by any other ह्रस्व or दीर्घ इ, उ, ऋ, ऌ, both get modified to ‘ए’, ‘ओ’, ‘अर्’, ‘अल्’ as per गुण सन्धि rules.
I - If अ or आ is followed by इ or ई, both are replaced by ‘ए’
अ/आ + इ/ई = ए
देव + इन्द्रः = देवेन्द्रः
नर + इन्द्रः = नरेन्द्रः
नर + ईशः = नरेशः
गज + इन्द्रः = गजेन्द्रः
पूर्ण + इन्दुः = पूर्णेन्दुः
महा + इन्द्रः = महेन्द्रः
महा + ईशः = महेशः
गण + ईशः = गणेशः
तथा + इति = तथेति
लता + इव = लतेव
परम + ईश्वरः = परमेश्वरः
II - If अ or आ is followed by उ or ऊ, both get replaced by ओ
अ/आ + उ/ ऊ = ओ
हित + उपदेशः = हितोपदेशः
गङ्गा + उदकम् = गङ्गोदकम्
देव + उरू: = देवोरू:
गङ्गा + ऊर्मिः = गङ्गोर्मिः
चन्द्र + उदयः = चन्द्रोदयः
महा + उदयः = महोदयः
तस्य + उपरि = तस्योपरि
नर + उत्तमः = नरोत्तमः
III - If अ or आ is followed by ऋ, both get replaced by ‘अर्’
अ/आ + ऋ = अर्
परम + ऋषिः = परमर्षिः
महा + ऋषिः =महर्षिः
देव + ऋषिः = देवर्षिः
कृष्ण + ऋद्धिः = कृष्णर्द्धिः
IV - If अ or आ is followed by ऌ, both get replaced by ‘अल्’
अ/आ + ऌ = अल्
माला + लृकारः = मालल्कारः
तव + लृकारः = तवल्कारः
Type Explanation Rule Examples
वृद्धि सन्धि सूत्र – वृद्धिरादैच्, वृद्धिरेचि, उपसर्गादृति धातौ

संस्कृत व्याख्या – आदैच्च वृद्धिसंज्ञः स्यात् । आद् एचि परे वृद्धिः एकादेशः स्यात् । अवर्णान्ताद् ॠकारादौ धातौ परे वृद्धिरेकादेशः स्याद् ।

If अ or आ is followed by any गुण या वृद्धि स्वर (ए, ओ, ऐ, या औ), both are replaced by ‘ऐ’, ‘औ’, ‘आर्’ as per वृद्धि सन्धि rules.
I - If अ or आ is followed by ए or ऐ, both are replaced by ‘ऐ’
अ /आ + ए / ऐ = ऐ
एक + एकम् = एकैकम्
मम + ऐश्वयम् = ममैश्वर्यम्
मम + एव = ममैव
तव + एव = तवैव
च + एव = चैव
अथ + एव = अथैव
तव + ऐश्वर्यम् = तवैश्वर्यम्
सदा + एव = सदैव
तथा + एव = तथैव
महा + ऐरावतः = महैरावतः
कृष्ण+एकत्वम् = कृष्णैकत्वम्
देव + ऐश्वर्यम् = देवैश्वर्यम्
II - If अ or आ is followed by ओ or औ, both get replaced by औ
अ/ आ + ओ/औ = औ
मम + ओष्ठः = ममौष्ठः
महा + औषधिः = महौषधिः
तव + औषधिः = तवौषधिः
मम + औषधिः = ममौषधिः
नव + औषधिः = नवौषधिः
जन + औघः = जनौघः
महा + औदार्यम् = महौदार्यम्
चित्त + औदार्यम् = चित्तौदार्यम्
महा + औत्सुक्यम् = महौत्सुक्यम्
जल + औधः = जलौघः
तव + औदार्यम् = तवौदार्यम्
वन + औषधिः = वनौषधिः
III - If अ or आ if followed by ऋ, both get replaced by ‘आर’
अ/आ + ऋ = आर्
प्र + ऋच्छति = प्रार्च्छति
सुख + ऋतः = सुखार्तः
पिपासा + ऋतः = पिपासातः
दुख + ऋतः = दुखार्तः
Type Explanation Rule Examples
यण् सन्धि सूत्र – इकोयणचि

If ह्रस्व or दीर्घ इ, उ, ऋ, ऌ is followed by any vowel, they get converted to य, व, र, ल respectively.
I - If इ, ई is followed by any vowel other than इ, ई, ‘इ’ or ई gets converted to य्,
इ/ ई + following vowel (अ, आ, उ, ऊ, ऋ, ए, ऐ, ओ, औ) = य् + following vowel (अ, आ, उ, ऊ, ऋ, ए, ऐ, ओ, औ)
यदि + अपि = यद्यपि
इति + आदि = इत्यादि
नदी + अम्बु = नद्यम्बु
सखी + उक्तम् =सख्युक्तम्
गोपी + एषा = गोप्येषा
पति + औषधम् = पत्यौषधम्
दधि + अत्र = दध्यत्र
नदी + अस्ति = नद्यस्ति
अति + आचारः = अत्याचारः
पिबति + अत्र = पिबत्यत्र
सुधी+उपास्यः = सुध्युपास्यः
देवी + अस्ति = देव्यस्ति
देवी + आगता = देव्यागता
अति +उत्तमम् = अत्युत्तमम्
ददामि + एतद् = ददाम्येतद्
II - If उ, ऊ is followed by any vowel other than उ, ऊ, ‘उ’ or ‘ऊ’ gets converted to व्;
उ/ऊ + following vowel = व् + following vowel (अ, आ, इ, ई, ऋ, ऋ, ए, ऐ, ओ, औ)
सु + आगतम् = स्वागतम्
मधु + अरिः = मध्वरिः
गुरु + आदि = गुर्वादि
साधु + आचरणम् = साध्वाचरणम्
साधु + इष्टम् = साध्विष्टम्
मधु + इदम् = मध्विदम्
मधु + ओदनम् = मध्वोदनम्
साधु + ईहितम् = साध्वीहितम्
अनु + एषणम् = अन्वेषणम्
करोतु + इदम् = करोत्विदम्
वधू + आशयः = वध्वाशयः
गुरु + आदेशः = गुर्वादेशः
III - ‘ऋ’ is followed by any vowel other than ऋ, ‘ऋ’ gets converted to ‘र’
ऋ + following vowel = र् + + following vowel (अ, आ, इ, ई, उ, ऊ, ए, ऐ, ओ, औ)
मातृ + अनुग्रहः = मात्रनुग्रहः
पितृ + आज्ञा = पित्राज्ञा
पितृ + अर्थम् = पित्रर्थम्
पितृ + अभिलाषः = पित्रभिलाषः
पितृ + ऐश्वर्यम् = पित्रैश्वर्यम्
मातृ + आदेशः = मात्रादेशः
Type Explanation Rule Examples
अयादि सन्धि सूत्र – एचोSयवायावः , यथासंख्यमनुदेशः समानाम्

संस्कृत व्याख्या – एचः क्रमाद् अय्, अव्, आय्, आव्, एते, स्युः ।
समसम्बन्धी विधिर्यथासङ्ख्यं स्यात्।

If ए, ओ, ऐ, औ is followed by a vowel, they get converted to अय्, अव्, आय् and आव् respectively.
I - If ‘ए’ is followed by a vowel, “ए’ is replaced by ‘अय्’
ए + vowel = अय् + vowel
कवे + ए = कवये
हरि + ए = हरये
ने + अनम् = नयनम्
शे + अनम् = शयनम्
चे + अनम् = चयनम्
मुने + ए = मुनये
जे + अति = जयति
शे + आनः = शयानः
III - If ‘ओ’ is followed by a vowel, ओ is replaced by अव्
ओ + vowel = अव् + vowel
साधो + अः = साधवः
भो + अति = भवति
भानो + ए = भानवे
पो + अनः = पवनः
विष्णो + ए = विष्णवे
भो + अनम् = भवनम्
पो + इत्रम् = पवित्रम्
II - If ‘ऐ’ is followed by a vowel, ‘ऐ’ is replaced by ‘आय’
ऐ + vowel = आय् + vowel
नै + अकः = नायकः
गै + अकः = गायकः
रै + ऐ = रायै
रै + ओ: = रायोः
नै + इका = नायिका
IV - If ‘औ’ is followed by a vowel, औ is replaced by आव्
औ + vowel = आव् + vowel
पौ + अकः = पावकः
भौ + इन् = भाविन्
भौ + उक: = भावुकः
तौ + अवदताम् = ताववदताम्
नौ + आ = नावा
गौ + औ = गावौ
नौ + ए = नावे
तौ + आगतौ = तावागतौ
नौ + इकः = नाविकः
Type Explanation Examples
पूर्वरूप सन्धि If ए or ओ is followed by ह्रस्व अ, ‘अ’ gets merged into ‘ए’ or ‘ओ’ and ‘अ’ is replaced by ‘ऽ’ sign.
ते + अपि = तेऽपि
ते + अत्र = तेऽत्र
कवे + अवेहि = कवेऽवेहि
ग्रामे + अपि = ग्रामेऽपि
साधो + अत्र = साधोऽत्र
सर्वे + अपि = सर्वेऽपि
Type Explanation Examples
पररूप सन्धि If Upsarga ending with ‘अ’ is followed by a root form starting with ‘ए’ or ‘ओ’, Upsarga ‘अ’ gets converted to ‘ए’ or ‘ओ’
प्र + एजते = प्रेजते
उप + ओषति = उपोषति
Type Explanation Examples
प्रकृतिभाव सन्धि If a word in dual form (द्विवचन) ending with ई, ऊ or ए is followed by any vowel, both the words do not undergo any change. They stay as is.
हरी + एतौ = हरी एतौ
विष्णु + इमौ = विष्णू इमौ
लते + एते = लते एते
अमी + ईशा = अमी ईशा
मुनी + इमौ = मुनी इमौ
गंगे + अमू = गंगे अमू
हल् सन्धि / व्यंजन सन्धि (Consonant Sandhi)
When a consonant (व्यंजन) merges with another consonant (व्यंजन) or a vowel (स्वर), the resulting transformation is called हल् सन्धि / व्यंजन सन्धि (Consonant Sandhi)
E.g.
When a consonant merges with another a consonant – सत् + जनः = सज्जनः
When a consonant merges with a vowel – सत् + आचारः = सदाचारः

Key rules of व्यंजन सन्धि are as follows

Type Explanation Rule Examples
श्चुत्व-सन्धि सूत्र - स्तोः श्चुना श्चुः

When ‘स्तु’ i.e. सकार and तवर्ग (त् थ् द् ध् न्) is preceded or followed by ‘श्चु’ i.e. शकार and चवर्ग (च् छ् ज् झ् ञ्), then सकार is converted to शकार and तवर्ग is replaced by चवर्ग
स् replaced by श् हरिस् + शेते = हरिश्शेते
कस् + चित् = कश्चित्
तवर्ग replaced by चवर्ग सत् + चित् = सच्चित्
सत् + जनः = सज्जनः
शत्रून् + जयति = शत्रूञ्जयति
Type Explanation Rule Examples
ष्टुत्व-सन्धि सूत्र - ष्टुनाष्टुः

When ‘स्तु’ is preceded or followed by ष्टु i.e. सकार or तवर्ग is followed by षकार or टवर्ग (ट् ठ् ड् ढ् ण्), then सकार is converted to षकार and तवर्ग gets changed to टवर्ग.
स् is replaced by ष् रामस् + षष्ठः = रामष्षष्ठः
तवर्ग is replaced by टवर्ग तत् + टीका = तट्टीका
उद् + डीयते = उड्डीयते
कृष् + नः = कृष्णः
विष् + नुः = विष्णुः
Type Explanation Rule Examples
जश्त्व-सन्धि (झलां जशोऽन्ते) When a word ending with क्, च्, ट्, त्, प् is followed by a vowel or a third or fourth consonant in the class or by य, र, ल, व् or ह् , ‘जश्त्व’ Sandhi takes place
(जश् means ज्, ब, ग, ड्, द्)
क् is replaced by ग् वाक् + ईशः = वागीशः
ट् is replaced by ड् षट् + एव = षडेव
प् is replaced by ब् अप् + जः = अब्जः
च् is replaced by ज् अच् + अन्तः = अजन्तः
त् is replaced by द् जगत् + ईशः = जगदीशः
Type Explanation Examples
अनुस्वार-सन्धि (मोऽनुस्वारः) If a word ending in ‘म्’ is followed by a consonant, ‘म्’ gets replaced by अनुस्वार (ं). However, if a word ending in ‘म्’ is followed by a vowel, ‘म्’ stays as is and does not get replaced by अनुस्वार (ं).
हरिम् + वन्दे = हरिं वन्दे
पुस्तकम् + पठति = पुस्तकं पठति
(सम् + आचारः = समाचार:- In this example, ‘म्’ is followed by a vowel. Hence ‘म्’ does not get changed to अनुस्वार)
Type Explanation Rule Examples
परसवर्ण-सन्धि (वा पदान्तस्य) If अनुस्वार is followed by any letter of a class,अनुस्वार is optionally converted to the fifth letter of that class
In क वर्ग, अनुस्वार is replaced by ङ् किं + खादति = किङ् खादति
In ट वर्ग, अनुस्वार is replaced by ण् किं + ढौकसे = किण्ढौकसे
In प वर्ग, अनुस्वार is replaced by म् अन्नं + पचामि = अन्नम्पचामि
In च वर्ग, अनुस्वार is replaced by ञ् किं + च = किञ्च
In त वर्ग, अनुस्वार is replaced by न् अन्नं + ददाति = अन्नन्ददाति
परसवर्ण-सन्धि If a word ending in ‘म्’ is followed by a letter (first, second, third or fourth) or by य् र् ल् व्, then ‘म्’ gets converted to the fifth letter of that class.
In क वर्ग, म् is replaced by ङ् अम् + कः = अड्कः
In च वर्ग, म् is replaced by ञ् किम् + चन = किञ्चन
In ट वर्ग, म् is replaced by ण् दम् + डितः = दण्डितः
In त वर्ग, म् is replaced by न् शाम् + तः = शान्तः
In प वर्ग, म् is replaced by म् सम् + पर्कः = सम्पर्कः
परसवर्ण-सन्धि तोर्लि - If ‘त्’ followed by ‘ल’, ‘त्’ gets converted to ‘ल’
If ‘न्’ or ‘म्’ are followed by ‘ल’, then ‘न्’ or ‘म्’ is replaced by सानुनासिक ‘ल’
त् is replaced by ल् तत् + लयः = तल्लयः,
पत् + लवः = पल्लवः,
तत् + लीनः = तल्लीनः,
‘न्’ or ‘म्’ are replaced by ‘ल्’ विद्वान् + लिखति = विद्वाँल्लिखति
पुम् + लिङ्गः = पुंल्लिङ्गः
Type Explanation Rule Examples
द्वित्व सन्धि When a word ends with ङ्, ण् or न् and if ङ्, ण् and न् are preceded by a ह्रस्व स्वर and if the word itself is followed by another word starting with a vowel, one more ङ् gets added to ङ्, one more ण् is added to ण् and one more न् is added to न्.
If न् is preceded by a ह्रस्व स्वर and followed by a vowel, one more न् is added to न्. विषीदन् + इम् = विषीदन्निम्
(विषीदन् ends in न् and न् is preceded by द which contains अ. न् is followed by इ. Hence another न् is added to न्)
तस्मिन् + एव = तस्मिन्नेव
If ङ् is preceded by a ह्रस्व स्वर and followed by a vowel, one more ङ् is added to ङ्. तिङ् + अन्तः = तिङन्तः
प्रत्यङ् + आत्मा = प्रत्यङ्डात्मा
If ण् is preceded by a ह्रस्व स्वर and followed by a vowel, one more ण् is added to ण्. सुगण् + ईशः = सुगण्णीशः
Type Explanation Rule Examples
तुगागम सन्धि चकार-सन्धि (छे च) If a ह्रस्व स्वर if followed by ‘छ’, ‘च’ gets introduced in between ह्रस्व स्वर and ‘छ’
ह्रस्व स्वर + ‘छ’ ⇒ ह्रस्व स्वर च्छ
अ + छ = अच्छ
वृक्ष + छाया = वृक्षच्छाया
संस्कृत + छात्रः = संस्कृतच्छात्रः
वृक्ष + छेदः = वृक्षच्छेदः
स्व + छन्दः = स्वच्छन्दः
Type Explanation Rule Examples
रेफ लोप / विसर्गलोप and दीर्घभाव If रेफ (र्) or विसर्ग (:) is followed by 'र', then the first रेफ (र्) or विसर्ग (:) disappears and the vowel before रेफ (र्) or विसर्ग (:) becomes दीर्घ.
(अः) अर् + र = आर
(इः)इर् + र = ईर
(उः)उर् + र = ऊर
पुनः (पुनर्) + रमते = पुनारमते
निर् + रवः = नीरवः
निर् + रोगः = नीरोगः
गुरुः (गुरुर) + राजते = गुरूराजते
साधुः (साधुर्) + रमते = साधूरमते
विसर्ग सन्धि
When visarga (written as ":") is followed by a vowel or a consonant, they join together by the rules of विसर्ग सन्धि
Following rules apply in विसर्ग सन्धि

Type Explanation Rule Examples
षत्व सन्धि If visarga is followed by (च, छ), (ट्, ठ) or (त् , थ्), visarga gets converted to श्, ष्, स् respectively.
(:) + (च, छ) = (श्) + (च, छ),
(:) + (ट्, ठ) = (ष्) + (ट्, ठ)
(:) + (त् , थ्) = स् + (त् , थ्)
रामः + टीकते = रामष्टीकते
बाल: + थूत्करोति = बालस्थूत्करोति
रामः + ठक्कुरः = रामष्ठक्कुरः
पुनः + च = पुनश्च
पूर्णः + चन्द्रः = पूर्णश्चन्द्रः
तस्याः + छागः = तस्याश्छागः
रामः + चलितः = रामश्चलितः
छावितः + छागः = छावितश्छागः
नद्याः + तीरम् = नद्यास्तीरम्
देवः + टीकते = देवष्टीकते
हंसः + चलति = हंसश्चलति
रामः + तरति = रामस्तरति
धार्मिकः + तरति = धार्मिकस्तरति
रजक: + तेन = रजकस्तेन
इतः + ततः = इतस्ततः
वाचः + पतिः = वाचस्पतिः
शत्व सन्धि If विसर्ग is followed by श, ष or स, it can be optionally left as visarga itself (no change) or can be converted to श, ष, स respectively.
(:) + (श, ष, स,) = (:) + (श, ष, स,) or
(:) + (श, ष, स,) = (श्श, ष्ष, स्स)
सुप्तः + शिशु = सुप्तः शिशुः or सुप्तश्शिशुः
रामः + शेते = रामः शेते or रामश्शेते
कृष्णः + सर्पः = कृष्णः सर्पः or कृष्णस्सर्पः
प्रथमः + सर्गः = प्रथमः सर्ग or प्रथमस्सर्गः
रामः + षष्ठः = रामः षष्ठः or रामष्षष्ठः
If visarga is followed by ‘क्’ or ‘प्’, visarga gets converted to स्
(:) + (क्, प्) = स् + (क्, प्) यश: + काम्यति = यशस्काम्यति
यशः + कम् = यशस्कम्
पयः + पाशम् = पयस्पाशम्
पयः + कल्पम् = पयस्कल्पम्
अपवाद-अप्रत्यय सम्बन्धी विसर्ग को इस नियम के अनुसार ‘स्’ नहीं होगा; जैसे–प्रातः कल्पम्
रत्वं सन्धि (रत्वं-सन्धि) If there is a vowel other than अ and आ before visarga and if such a visarga is followed by a vowel or a third or fifth consonant from a class or any consonant from य, र, ल, व्, ह classes, then visarga gets converted to ‘र’.
(a vowel other than अ and आ) + (:) + (a vowel) = (a vowel other than अ and आ) + ‘र’ + (a vowel)
(a vowel other than अ and आ) + (:) + (a third or fifth consonant from a class) = (a vowel other than अ and आ) + ‘र’ + (a third or fifth consonant from a class)
(a vowel other than अ and आ) + (:) + any consonant from य, र, ल, व्, ह classes = (a vowel other than अ and आ) + ‘र’ + any consonant from य, र, ल, व्, ह classes
कविः + अयम् = कविरयम्
मातुः + आदेशः = मातुरादेशः
हरे: + इदम् = हरेरिदम्
पितुः + आज्ञा = पितुराज्ञा
पुनः + अपि = पुनरपि
मुनिः + अयम् = मुनिरयम्
गौः + अयम् = गौरयम्
साधुः + गच्छति = साधुर्गच्छति
ऋषिः + वदति = ऋषिर्वदति
कैः + उक्तम् = कैरुक्तम्
पाशैः + बद्धः = पाशैर्बद्धः
निः + धनम् = निर्धनम्
भानो: + अयम् = भानोरयम्
भानुः + याति = भानुर्याति
उत्व सन्धि If a visarga is preceded and followed by a vowel ‘अ’, the visarga gets converted to ‘उ’ and this ‘उ’ joins preceding ‘अ’ to become ‘ओ’. The following vowel ‘अ’ is written as 'ऽ'.
अ + ः + अ = ओ + ऽ पुरुषः + अस्ति = पुरुषोऽस्ति
देवः + अयम् = देवोऽयम्
नरः + अयम् = नरोऽयम्
सः + अहम् = सोऽहम्
वेदः + अधीतः = वेदोऽधीतः
विसर्गलोप सन्धि If a visarga is preceded by a vowel ‘अ’ but followed by a vowel other than ‘अ’, then the visarga disappears.
अ + ः + (a vowel other than अ) = अ + (a vowel other than अ) नरः + इव = नर इव
रामः + आयाति = राम आयाति
चन्द्रः + उदेति = चन्द्र उदेति
देवः + आगच्छति = देव आगच्छति
रामः + इच्छति = राम इच्छति
देवः + एति = देव एति
कुतः + आगतः = कुत आगताः
कः + एषः = क एषः