Vachmi

The suffixes which get added on to the praatipadikam are as follows. (the words undergo changes as per the many different paaNinian rules though.)

विभक्तिः Case एकवचनम् द्विवचनम् बहुवचनम् In English
प्रथमा Nominative सु जस् Subject
द्वितीया Accusative अम् अस् to, Object
तृतीया Instrumental भ्याम् भिस् with, by
चतुर्थी Dative भ्याम् भ्यस् for
पञ्चमी Ablative अस् भ्याम् भ्यस् from, than
षष्ठी Genitive / Possessive अस् ओस् आम् of, 's
सप्‍तमी Locative ओस् सु in, on