Vachmi

शब्दसमानार्थक शब्द
असुराःदैत्याः, दनुजाः, दानवाः
असुराःदैत्याः, दनुजाः, दानवाः
अर्णवःसागरः, रत्नाकरः, समुद्रः
अधमःमन्दबुद्धिः, मूढमतिः
अरण्यम्काननम्, वनम्, विपिनम्, अटवी
उत्कण्ठाउत्सुकता
उत्तमाङ्गम्मस्तकम्, शिरः, शीर्षम्, मूर्धा
कनकम्स्वर्णम्, सुवर्णम्, हिरण्यम्, हेम, हाटकम्
कमलम्अम्बुजम्, नीरजम्, वारिजम्
काकःवायसः, करटः, ध्वाक्षः, अरिष्टः, बलिपुष्टः, सकृत्प्रजः
कालक्षेपःकालापव्ययः
क्रीडाखेलः
खगःविहगः, विहायः
गौःधेनुः, माहेयी, सौरभेयी, उस्रा, माता, शृङ्गिणी
गृहम्सदनम्
तडागःपद्माकरः, कासारः, सरः, सरसी, सरोवरः
तुरगःअश्वः, घोटकः
तोयम्जलम्, नीरम्
दन्ताःरदनाः, दशना:
दन्तीहस्ती, करी, गजः, कुञ्जरः, वारणः
दक्षःसतर्कः, जागरुकः, तत्परः
धनम्द्रव्यम, वित्तम्, स्थापतेयम्, रिक्थम्, ऋक्यम्, वसुः
धनवान्श्रीमान्, धनिकः, सधनः
धनुःत्रिणता, चापः, शरासन:, कोदण्डः
नभःअन्तरिक्षम्, गगनम्, अनन्तम्, सुरवर्त्म, खम्
नदीतटिनी, निम्नगा, आपगा, सरित्
नौरजम्पद्मम, सरसिजम्‌, कमलम्, सहस्रपत्रम्, शतपत्रम्, कुशेशयम्
पटम्वस्त्रम्, वसनम्
पवनःसमीरः, मारुतः, मरुत्, जगत्प्राणः, समीरणः
पर्वतःमहीध्रः, गिरिः, अचलः, नगः, शैलः
पण्डितःविद्वान्, विदग्धः, प्राज्ञः
पशुःप्राणी, तिर्यङ्, मृगः
पादपःवृक्षः, महीरुहः, शाखी, विटपी, तरुः
भाषणम्व्याहारः, भाषितम्
भूमिःपृथिवी, पृथ्वी, धरा, वसुन्धरा, अवनी, मही, मेदिनी, क्षमा, गोत्रा, कुः
मनुष्यःनरः, मानुषः, मर्त्यः, मनुजः, मानवः
मृगःहरिणः, कुरङ्गः, वातायुः, अजिनयोनिः
रताःतल्लीनाः, मग्नाः
रविःभानुः, हंसः, सहस्रांशुः, तपनः, सविता
राजामहीपतिः, महीपालः, नरेशः, नृपः, भूपः, नरपतिः, भूपाल:
रासभःगर्दभः, खरः, धूमकर्णः
लक्ष्मीःपद्मा, कमला, श्रीः, हरिप्रिया
वार्धक्यम्वृद्धावस्था, स्थाविरम्
विद्याज्ञानम्, बोधः
विद्वज्जनःविद्वान्, प्राज्ञः
व्याघ्रःशार्दूलः, द्विपी
वृक्षःतरुः, महीरुहः, पादयः, द्रुमः
शिरःमस्तकम्, मूर्धा
शीलम्चारित्र्यम्
शुकःकिङ्किरातः, कौरः
शृगालःजम्बूकः, वाकः, क्रोष्टा, फेरुः, फेरवः
शृङ्गेककुदे, विषाणे
साधवःसज्जनाः
सार्थवाहःवणिक्, श्रेष्ठी
सैनिकःभटः, योध्दा, सेनारक्षः, योधः
संहतिःसंघ