Vachmi

शब्दविरुद्धार्थक शब्द
अमृतम्विषम्
अम्बरम्पातालः
अथइति
अस्तःउदयः
अल्पम्बहु, भूरि, विपुलम्
अधिकम्न्यूनम्
अज्ञःविज्ञः
अनुरक्तःविरक्तः
अनुकूलःप्रतिकूलः
आदानम्प्रदानम्
आयःव्ययः
लाभःहानिः
उत्थानम्पतनम्
स्तुतिःनिन्दा
सद्गुणाःदुर्गुणाः
प्रसन्नाःखिन्नाः, दुःखिताः, विषण्णाः
अशक्ताःसशक्ताः
पुरतःपश्चात्, पृष्ठतः
कृशाःपीवराः
दृढःशिथिलः
मैत्रीशत्रुत्वम्, वैरम्
बद्धःमुक्तः
प्रभूतम्अल्पम्, स्तोकम्, स्वल्पम्, न्यूनम्
विदेशःस्वदेशः
प्रच्छन्नम्प्रकाशितम्, प्रकटीकृतम्
निन्दन्तुस्तुवन्तु
उपकारःअपकारः
साधवःदुर्जनाः, दुष्टाः, खलाः
रोहणम्अवतरणम्, अवरोहणम्
विपुलम्अल्पम्
बहुमूल्यम्अल्पमूल्यम्
क्रेतुम्विक्रेतुम्
सत्यम्असत्यम्, अनृतम्
अन्तिमःआद्यः
अनित्यःनित्यः
लघुःबृहत्, स्थूलः
सूक्ष्मःस्थूलः
सद्गुणः, गुणःदुर्गुणः, अवगुणः, दोषः
विद्वज्जनः, विद्वान्मूर्खजनः, अज्ञः
उत्तमःअनुत्तमः, अधमः
सुकृतम्दुष्कृतम्
आदरःअनादरः
मित्रम्शतृः
उत्साहःअनुत्साहः
प्राचीनाःअर्वाचीनाः
उपकारकम्अपकारकम्
समाप्यआरभ्य
प्राक्अनन्तरम्
विस्मृत्यस्मृत्वा
कृशःबलवान, बलिष्ठः
अपहायगृहीत्वा
अपर्याप्तम्पर्याप्तम्
अन्तःबहिः
अनुरागःविरागः
अनुजःअग्रजः
अधःउपरिः
एकत्रसर्वत्र
उदारचरितानाम्लघुचेतसाम्
उन्नतःअवनतः
उच्चैःनीचैः
उष्णःशीतलः
उष्णम्शीतम्
उत्तरःदक्षिणः
उत्तरःप्रश्नः
कठोरःस्निग्धम्
कृष्णःश्वेतः
कटुःमधुरं
गगनेपृथिव्याम्
गच्छतिआगच्छति
ग्रीष्मेशीते
चतुरःमूढ़ः
चित्वाविकीर्य
दुर्बुद्धेसुबुद्धे
दुर्लभम्सुलभम्
दूरेपाश्रवे
निजःपरः
निर्धनम्धनिकम्
प्रातःसायं
पुरातनम्नूतनम्
पुराअधुना
रात्रिःदिनम्
भृत्यःस्वामी
बहिःअन्तः
शत्रुतायाःमित्रतायाः
स्थूलःसूक्ष्मः
स्वतंत्रःपरतंत्रः
सार्थकःनिरर्थकः
सरसानीरसा
हर्षःशोकः