Vachmi

मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां
वामश्चायं नदति मधुरं चातकस्ते सगन्धः ।
गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाका:॥
Let us rearrange the words to get a sense of the meaning.
अनुकुल​: पवन: त्वां मन्दं मन्दं नुदति । अयं सगन्धः चातक: वाम: मधुरं नदति च।
गर्भाधानक्षणपरिचयात् खे आबद्धमालाः बलाका: नयनसुभगं भवन्तं नूनं सेविष्यन्ते ॥
Word Analysis:
मन्दं - slowly, gently
नुदति - pushes, thrusts, propels, inspires
पवन: - wind
अनुकूलो (अनुकुल​:) - favorable
यथा - like
त्वां - to you
वाम: - on your left
च​ - and
अयं - this
नदति - sounds, thunders, roars
मधुरं - sweet
चातक: - chatak bird
अस्ते - is
सगन्धः - proud, arrogant, having the same smell, having smell
गर्भाधानक्षण - at the time of gestation
परिचयात् - from the acquaintance, from the intimacy
नूनं - indeed, for sure
आबद्धमालाः - Having formed rows/garlands
सेविष्यन्ते - will take refuge, will serve you
नयनसुभगं - pleasing to the eyes
खे - in the sky
भवन्तं - to you
बलाका: - cranes
Translation:
A favourable wind is inspiring/pushing you slowly and gently. And on your left side, this proud Chatak bird is making sweet sound.
From the joy of intimacy at the time of gestation and having formed rows in the sky, Cranes will indeed come to you, who please the eyes, for refuge.